A 419-12 Bhṛgusiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/12
Title: Bhṛgusiddhānta
Dimensions: 28 x 10.6 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4564
Remarks:


Reel No. A 419-12 Inventory No. 11725

Title Bhṛgusiddhāntayogasāra

Author Bhṛgu

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 10.6 cm

Folios 34

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title bhṛ. si. And in the lower right-hand margin under the word rāma

Scribe Sadāśiva

Date of Copying ŚS 1704

Place of Copying Mahācīna

Place of Deposit NAK

Accession No. 5/4564

Manuscript Features

On the exposure 2 is written bhṛgusiddhānta.

Excerpts

Beginning

|| || oṃ nnamaḥ purāṇapuruṣāya || ||

praṇamya keśavaṃ śaṃbhuṃ brahmāṇaṃ gaṇanāyakam |

pūrvoktamatam āsthāya kriyate yogasāgaraḥ |

(2) triṃśadvarṣasahastrāṇi saptalakṣaśatatrayam |

tretāyuge gate varṣe yogasāgarasaṃbhavaḥ |

| bhṛgur uvāca |

atha yogāḥ |

yugavedākṛtiḥ saṃkhyā (3) janmataḥ praśnato pi vā |

grahayogapramāṇena jñāyate pūrvakarmakṛt | (fol. 1v1–3)

End

etad dānaprabhāvena (!) trikulā jāyate (!) sukham |

dānābhāve mahad duḥkhaṃ bhṛguṇā paribhāṣitam |

iti (4) pramodayogaphalam | |

paṃcakṛṣṇalako māso hāṭakaṃ saptamāsakam |

aṣṭakṛṣṇalako māso rajataṃ daśamāsikam (!) (5) || || (fol. 34v3–5)

Colophon

iti śrīyogasāgare mahācīnadeśe bhṛgusiddhānte bhṛguśukrasaṃvāde śrī aṣṭayogādiḥ (!) paṃcāsad yogāḥ samāptāḥ || || ❁ || || (6)

payodhikhapayodharair mitaśake śriyāsaṃyute

tithau sagurupaṃcamena hanubhe ca puṣāhvaye (!)

sadāśivabudho ’likhat || (‥śa)kāvyanudghāṭayan

yathāsthitimudaṃ … (fol. 34v5–6)

Microfilm Details

Reel No. A 419/12

Date of Filming 07-08-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-06-2006

Bibliography